कृदन्तरूपाणि - दुस् + पर्द् + सन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पिपर्दिषणम्
अनीयर्
दुष्पिपर्दिषणीयः - दुष्पिपर्दिषणीया
ण्वुल्
दुष्पिपर्दिषकः - दुष्पिपर्दिषिका
तुमुँन्
दुष्पिपर्दिषितुम्
तव्य
दुष्पिपर्दिषितव्यः - दुष्पिपर्दिषितव्या
तृच्
दुष्पिपर्दिषिता - दुष्पिपर्दिषित्री
ल्यप्
दुष्पिपर्दिष्य
क्तवतुँ
दुष्पिपर्दिषितवान् - दुष्पिपर्दिषितवती
क्त
दुष्पिपर्दिषितः - दुष्पिपर्दिषिता
शानच्
दुष्पिपर्दिषमाणः - दुष्पिपर्दिषमाणा
यत्
दुष्पिपर्दिष्यः - दुष्पिपर्दिष्या
अच्
दुष्पिपर्दिषः - दुष्पिपर्दिषा
घञ्
दुष्पिपर्दिषः
दुष्पिपर्दिषा


सनादि प्रत्ययाः

उपसर्गाः