कृदन्तरूपाणि - परि + स्नुस् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्नोषणम्
अनीयर्
परिस्नोषणीयः - परिस्नोषणीया
ण्वुल्
परिस्नोषकः - परिस्नोषिका
तुमुँन्
परिस्नोषितुम्
तव्य
परिस्नोषितव्यः - परिस्नोषितव्या
तृच्
परिस्नोषिता - परिस्नोषित्री
ल्यप्
परिस्नुस्य
क्तवतुँ
परिस्नुस्तवान् - परिस्नुस्तवती
क्त
परिस्नुस्तः - परिस्नुस्ता
शतृँ
परिस्नुस्यन् - परिस्नुस्यन्ती
ण्यत्
परिस्नोष्यः - परिस्नोष्या
घञ्
परिस्नोषः
परिस्नुसः - परिस्नुसा
क्तिन्
परिस्नुस्तिः


सनादि प्रत्ययाः

उपसर्गाः