कृदन्तरूपाणि - परा + स्नुस् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्नोषणम्
अनीयर्
परास्नोषणीयः - परास्नोषणीया
ण्वुल्
परास्नोषकः - परास्नोषिका
तुमुँन्
परास्नोषितुम्
तव्य
परास्नोषितव्यः - परास्नोषितव्या
तृच्
परास्नोषिता - परास्नोषित्री
ल्यप्
परास्नुस्य
क्तवतुँ
परास्नुस्तवान् - परास्नुस्तवती
क्त
परास्नुस्तः - परास्नुस्ता
शतृँ
परास्नुस्यन् - परास्नुस्यन्ती
ण्यत्
परास्नोष्यः - परास्नोष्या
घञ्
परास्नोषः
परास्नुसः - परास्नुसा
क्तिन्
परास्नुस्तिः


सनादि प्रत्ययाः

उपसर्गाः