कृदन्तरूपाणि - स्नुस् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्नोषणम्
अनीयर्
स्नोषणीयः - स्नोषणीया
ण्वुल्
स्नोषकः - स्नोषिका
तुमुँन्
स्नोषितुम्
तव्य
स्नोषितव्यः - स्नोषितव्या
तृच्
स्नोषिता - स्नोषित्री
क्त्वा
स्नुसित्वा / स्नोषित्वा / स्नुस्त्वा
क्तवतुँ
स्नुस्तवान् - स्नुस्तवती
क्त
स्नुस्तः - स्नुस्ता
शतृँ
स्नुस्यन् - स्नुस्यन्ती
ण्यत्
स्नोष्यः - स्नोष्या
घञ्
स्नोषः
स्नुसः - स्नुसा
क्तिन्
स्नुस्तिः


सनादि प्रत्ययाः

उपसर्गाः