कृदन्तरूपाणि - अधि + स्नुस् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्नोषणम्
अनीयर्
अधिस्नोषणीयः - अधिस्नोषणीया
ण्वुल्
अधिस्नोषकः - अधिस्नोषिका
तुमुँन्
अधिस्नोषितुम्
तव्य
अधिस्नोषितव्यः - अधिस्नोषितव्या
तृच्
अधिस्नोषिता - अधिस्नोषित्री
ल्यप्
अधिस्नुस्य
क्तवतुँ
अधिस्नुस्तवान् - अधिस्नुस्तवती
क्त
अधिस्नुस्तः - अधिस्नुस्ता
शतृँ
अधिस्नुस्यन् - अधिस्नुस्यन्ती
ण्यत्
अधिस्नोष्यः - अधिस्नोष्या
घञ्
अधिस्नोषः
अधिस्नुसः - अधिस्नुसा
क्तिन्
अधिस्नुस्तिः


सनादि प्रत्ययाः

उपसर्गाः