कृदन्तरूपाणि - अप + स्नुस् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्नोषणम्
अनीयर्
अपस्नोषणीयः - अपस्नोषणीया
ण्वुल्
अपस्नोषकः - अपस्नोषिका
तुमुँन्
अपस्नोषितुम्
तव्य
अपस्नोषितव्यः - अपस्नोषितव्या
तृच्
अपस्नोषिता - अपस्नोषित्री
ल्यप्
अपस्नुस्य
क्तवतुँ
अपस्नुस्तवान् - अपस्नुस्तवती
क्त
अपस्नुस्तः - अपस्नुस्ता
शतृँ
अपस्नुस्यन् - अपस्नुस्यन्ती
ण्यत्
अपस्नोष्यः - अपस्नोष्या
घञ्
अपस्नोषः
अपस्नुसः - अपस्नुसा
क्तिन्
अपस्नुस्तिः


सनादि प्रत्ययाः

उपसर्गाः