कृदन्तरूपाणि - निस् + स्नुस् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्नोषणम् / निस्स्नोषणम्
अनीयर्
निःस्नोषणीयः / निस्स्नोषणीयः - निःस्नोषणीया / निस्स्नोषणीया
ण्वुल्
निःस्नोषकः / निस्स्नोषकः - निःस्नोषिका / निस्स्नोषिका
तुमुँन्
निःस्नोषितुम् / निस्स्नोषितुम्
तव्य
निःस्नोषितव्यः / निस्स्नोषितव्यः - निःस्नोषितव्या / निस्स्नोषितव्या
तृच्
निःस्नोषिता / निस्स्नोषिता - निःस्नोषित्री / निस्स्नोषित्री
ल्यप्
निःस्नुस्य / निस्स्नुस्य
क्तवतुँ
निःस्नुस्तवान् / निस्स्नुस्तवान् - निःस्नुस्तवती / निस्स्नुस्तवती
क्त
निःस्नुस्तः / निस्स्नुस्तः - निःस्नुस्ता / निस्स्नुस्ता
शतृँ
निःस्नुस्यन् / निस्स्नुस्यन् - निःस्नुस्यन्ती / निस्स्नुस्यन्ती
ण्यत्
निःस्नोष्यः / निस्स्नोष्यः - निःस्नोष्या / निस्स्नोष्या
घञ्
निःस्नोषः / निस्स्नोषः
निःस्नुसः / निस्स्नुसः - निःस्नुसा / निस्स्नुसा
क्तिन्
निःस्नुस्तिः / निस्स्नुस्तिः


सनादि प्रत्ययाः

उपसर्गाः