कृदन्तरूपाणि - परि + लिप् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलेपनम्
अनीयर्
परिलेपनीयः - परिलेपनीया
ण्वुल्
परिलेपकः - परिलेपिका
तुमुँन्
परिलेप्तुम्
तव्य
परिलेप्तव्यः - परिलेप्तव्या
तृच्
परिलेप्ता - परिलेप्त्री
ल्यप्
परिलिप्य
क्तवतुँ
परिलिप्तवान् - परिलिप्तवती
क्त
परिलिप्तः - परिलिप्ता
शतृँ
परिलिम्पन् - परिलिम्पन्ती / परिलिम्पती
शानच्
परिलिम्पमानः - परिलिम्पमाना
ण्यत्
परिलेप्यः - परिलेप्या
घञ्
परिलेपः
परिलिपः - परिलिपा
क्तिन्
परिलिप्तिः


सनादि प्रत्ययाः

उपसर्गाः