कृदन्तरूपाणि - सम् + लिप् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलेपनम् / संलेपनम्
अनीयर्
सल्ँलेपनीयः / संलेपनीयः - सल्ँलेपनीया / संलेपनीया
ण्वुल्
सल्ँलेपकः / संलेपकः - सल्ँलेपिका / संलेपिका
तुमुँन्
सल्ँलेप्तुम् / संलेप्तुम्
तव्य
सल्ँलेप्तव्यः / संलेप्तव्यः - सल्ँलेप्तव्या / संलेप्तव्या
तृच्
सल्ँलेप्ता / संलेप्ता - सल्ँलेप्त्री / संलेप्त्री
ल्यप्
सल्ँलिप्य / संलिप्य
क्तवतुँ
सल्ँलिप्तवान् / संलिप्तवान् - सल्ँलिप्तवती / संलिप्तवती
क्त
सल्ँलिप्तः / संलिप्तः - सल्ँलिप्ता / संलिप्ता
शतृँ
सल्ँलिम्पन् / संलिम्पन् - सल्ँलिम्पन्ती / सल्ँलिम्पती / संलिम्पन्ती / संलिम्पती
शानच्
सल्ँलिम्पमानः / संलिम्पमानः - सल्ँलिम्पमाना / संलिम्पमाना
ण्यत्
सल्ँलेप्यः / संलेप्यः - सल्ँलेप्या / संलेप्या
घञ्
सल्ँलेपः / संलेपः
सल्ँलिपः / संलिपः - सल्ँलिपा / संलिपा
क्तिन्
सल्ँलिप्तिः / संलिप्तिः


सनादि प्रत्ययाः

उपसर्गाः