कृदन्तरूपाणि - अभि + लिप् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलेपनम्
अनीयर्
अभिलेपनीयः - अभिलेपनीया
ण्वुल्
अभिलेपकः - अभिलेपिका
तुमुँन्
अभिलेप्तुम्
तव्य
अभिलेप्तव्यः - अभिलेप्तव्या
तृच्
अभिलेप्ता - अभिलेप्त्री
ल्यप्
अभिलिप्य
क्तवतुँ
अभिलिप्तवान् - अभिलिप्तवती
क्त
अभिलिप्तः - अभिलिप्ता
शतृँ
अभिलिम्पन् - अभिलिम्पन्ती / अभिलिम्पती
शानच्
अभिलिम्पमानः - अभिलिम्पमाना
ण्यत्
अभिलेप्यः - अभिलेप्या
घञ्
अभिलेपः
अभिलिपः - अभिलिपा
क्तिन्
अभिलिप्तिः


सनादि प्रत्ययाः

उपसर्गाः