कृदन्तरूपाणि - परा + लिप् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालेपनम्
अनीयर्
परालेपनीयः - परालेपनीया
ण्वुल्
परालेपकः - परालेपिका
तुमुँन्
परालेप्तुम्
तव्य
परालेप्तव्यः - परालेप्तव्या
तृच्
परालेप्ता - परालेप्त्री
ल्यप्
परालिप्य
क्तवतुँ
परालिप्तवान् - परालिप्तवती
क्त
परालिप्तः - परालिप्ता
शतृँ
परालिम्पन् - परालिम्पन्ती / परालिम्पती
शानच्
परालिम्पमानः - परालिम्पमाना
ण्यत्
परालेप्यः - परालेप्या
घञ्
परालेपः
परालिपः - परालिपा
क्तिन्
परालिप्तिः


सनादि प्रत्ययाः

उपसर्गाः