कृदन्तरूपाणि - प्र + लिप् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलेपनम्
अनीयर्
प्रलेपनीयः - प्रलेपनीया
ण्वुल्
प्रलेपकः - प्रलेपिका
तुमुँन्
प्रलेप्तुम्
तव्य
प्रलेप्तव्यः - प्रलेप्तव्या
तृच्
प्रलेप्ता - प्रलेप्त्री
ल्यप्
प्रलिप्य
क्तवतुँ
प्रलिप्तवान् - प्रलिप्तवती
क्त
प्रलिप्तः - प्रलिप्ता
शतृँ
प्रलिम्पन् - प्रलिम्पन्ती / प्रलिम्पती
शानच्
प्रलिम्पमानः - प्रलिम्पमाना
ण्यत्
प्रलेप्यः - प्रलेप्या
घञ्
प्रलेपः
प्रलिपः - प्रलिपा
क्तिन्
प्रलिप्तिः


सनादि प्रत्ययाः

उपसर्गाः