कृदन्तरूपाणि - दुस् + लिप् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेपनम्
अनीयर्
दुर्लेपनीयः - दुर्लेपनीया
ण्वुल्
दुर्लेपकः - दुर्लेपिका
तुमुँन्
दुर्लेप्तुम्
तव्य
दुर्लेप्तव्यः - दुर्लेप्तव्या
तृच्
दुर्लेप्ता - दुर्लेप्त्री
ल्यप्
दुर्लिप्य
क्तवतुँ
दुर्लिप्तवान् - दुर्लिप्तवती
क्त
दुर्लिप्तः - दुर्लिप्ता
शतृँ
दुर्लिम्पन् - दुर्लिम्पन्ती / दुर्लिम्पती
शानच्
दुर्लिम्पमानः - दुर्लिम्पमाना
ण्यत्
दुर्लेप्यः - दुर्लेप्या
घञ्
दुर्लेपः
दुर्लिपः - दुर्लिपा
क्तिन्
दुर्लिप्तिः


सनादि प्रत्ययाः

उपसर्गाः