कृदन्तरूपाणि - परि + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमङ्घनम्
अनीयर्
परिमङ्घनीयः - परिमङ्घनीया
ण्वुल्
परिमङ्घकः - परिमङ्घिका
तुमुँन्
परिमङ्घितुम्
तव्य
परिमङ्घितव्यः - परिमङ्घितव्या
तृच्
परिमङ्घिता - परिमङ्घित्री
ल्यप्
परिमङ्घ्य
क्तवतुँ
परिमङ्घितवान् - परिमङ्घितवती
क्त
परिमङ्घितः - परिमङ्घिता
शानच्
परिमङ्घमानः - परिमङ्घमाना
ण्यत्
परिमङ्घ्यः - परिमङ्घ्या
अच्
परिमङ्घः - परिमङ्घा
घञ्
परिमङ्घः
परिमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः