कृदन्तरूपाणि - प्र + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमङ्घनम्
अनीयर्
प्रमङ्घनीयः - प्रमङ्घनीया
ण्वुल्
प्रमङ्घकः - प्रमङ्घिका
तुमुँन्
प्रमङ्घितुम्
तव्य
प्रमङ्घितव्यः - प्रमङ्घितव्या
तृच्
प्रमङ्घिता - प्रमङ्घित्री
ल्यप्
प्रमङ्घ्य
क्तवतुँ
प्रमङ्घितवान् - प्रमङ्घितवती
क्त
प्रमङ्घितः - प्रमङ्घिता
शानच्
प्रमङ्घमानः - प्रमङ्घमाना
ण्यत्
प्रमङ्घ्यः - प्रमङ्घ्या
अच्
प्रमङ्घः - प्रमङ्घा
घञ्
प्रमङ्घः
प्रमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः