कृदन्तरूपाणि - परा + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामङ्घनम्
अनीयर्
परामङ्घनीयः - परामङ्घनीया
ण्वुल्
परामङ्घकः - परामङ्घिका
तुमुँन्
परामङ्घितुम्
तव्य
परामङ्घितव्यः - परामङ्घितव्या
तृच्
परामङ्घिता - परामङ्घित्री
ल्यप्
परामङ्घ्य
क्तवतुँ
परामङ्घितवान् - परामङ्घितवती
क्त
परामङ्घितः - परामङ्घिता
शानच्
परामङ्घमानः - परामङ्घमाना
ण्यत्
परामङ्घ्यः - परामङ्घ्या
अच्
परामङ्घः - परामङ्घा
घञ्
परामङ्घः
परामङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः