कृदन्तरूपाणि - नि + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमङ्घनम्
अनीयर्
निमङ्घनीयः - निमङ्घनीया
ण्वुल्
निमङ्घकः - निमङ्घिका
तुमुँन्
निमङ्घितुम्
तव्य
निमङ्घितव्यः - निमङ्घितव्या
तृच्
निमङ्घिता - निमङ्घित्री
ल्यप्
निमङ्घ्य
क्तवतुँ
निमङ्घितवान् - निमङ्घितवती
क्त
निमङ्घितः - निमङ्घिता
शानच्
निमङ्घमानः - निमङ्घमाना
ण्यत्
निमङ्घ्यः - निमङ्घ्या
अच्
निमङ्घः - निमङ्घा
घञ्
निमङ्घः
निमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः