कृदन्तरूपाणि - अभि + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमङ्घनम्
अनीयर्
अभिमङ्घनीयः - अभिमङ्घनीया
ण्वुल्
अभिमङ्घकः - अभिमङ्घिका
तुमुँन्
अभिमङ्घितुम्
तव्य
अभिमङ्घितव्यः - अभिमङ्घितव्या
तृच्
अभिमङ्घिता - अभिमङ्घित्री
ल्यप्
अभिमङ्घ्य
क्तवतुँ
अभिमङ्घितवान् - अभिमङ्घितवती
क्त
अभिमङ्घितः - अभिमङ्घिता
शानच्
अभिमङ्घमानः - अभिमङ्घमाना
ण्यत्
अभिमङ्घ्यः - अभिमङ्घ्या
अच्
अभिमङ्घः - अभिमङ्घा
घञ्
अभिमङ्घः
अभिमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः