कृदन्तरूपाणि - उप + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमङ्घनम्
अनीयर्
उपमङ्घनीयः - उपमङ्घनीया
ण्वुल्
उपमङ्घकः - उपमङ्घिका
तुमुँन्
उपमङ्घितुम्
तव्य
उपमङ्घितव्यः - उपमङ्घितव्या
तृच्
उपमङ्घिता - उपमङ्घित्री
ल्यप्
उपमङ्घ्य
क्तवतुँ
उपमङ्घितवान् - उपमङ्घितवती
क्त
उपमङ्घितः - उपमङ्घिता
शानच्
उपमङ्घमानः - उपमङ्घमाना
ण्यत्
उपमङ्घ्यः - उपमङ्घ्या
अच्
उपमङ्घः - उपमङ्घा
घञ्
उपमङ्घः
उपमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः