कृदन्तरूपाणि - परि + निन्द् + णिच् + सन् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणिनिन्दयिषणम्
अनीयर्
परिणिनिन्दयिषणीयः - परिणिनिन्दयिषणीया
ण्वुल्
परिणिनिन्दयिषकः - परिणिनिन्दयिषिका
तुमुँन्
परिणिनिन्दयिषयितुम्
तव्य
परिणिनिन्दयिषयितव्यः - परिणिनिन्दयिषयितव्या
तृच्
परिणिनिन्दयिषयिता - परिणिनिन्दयिषयित्री
ल्यप्
परिणिनिन्दयिषय्य
क्तवतुँ
परिणिनिन्दयिषितवान् - परिणिनिन्दयिषितवती
क्त
परिणिनिन्दयिषितः - परिणिनिन्दयिषिता
शतृँ
परिणिनिन्दयिषयन् - परिणिनिन्दयिषयन्ती
शानच्
परिणिनिन्दयिषयमाणः - परिणिनिन्दयिषयमाणा
यत्
परिणिनिन्दयिष्यः - परिणिनिन्दयिष्या
अच्
परिणिनिन्दयिषः - परिणिनिन्दयिषा
परिणिनिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः