कृदन्तरूपाणि - अपि + निन्द् + णिच् + सन् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिनिनिन्दयिषणम्
अनीयर्
अपिनिनिन्दयिषणीयः - अपिनिनिन्दयिषणीया
ण्वुल्
अपिनिनिन्दयिषकः - अपिनिनिन्दयिषिका
तुमुँन्
अपिनिनिन्दयिषयितुम्
तव्य
अपिनिनिन्दयिषयितव्यः - अपिनिनिन्दयिषयितव्या
तृच्
अपिनिनिन्दयिषयिता - अपिनिनिन्दयिषयित्री
ल्यप्
अपिनिनिन्दयिषय्य
क्तवतुँ
अपिनिनिन्दयिषितवान् - अपिनिनिन्दयिषितवती
क्त
अपिनिनिन्दयिषितः - अपिनिनिन्दयिषिता
शतृँ
अपिनिनिन्दयिषयन् - अपिनिनिन्दयिषयन्ती
शानच्
अपिनिनिन्दयिषयमाणः - अपिनिनिन्दयिषयमाणा
यत्
अपिनिनिन्दयिष्यः - अपिनिनिन्दयिष्या
अच्
अपिनिनिन्दयिषः - अपिनिनिन्दयिषा
अपिनिनिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः