कृदन्तरूपाणि - अति + निन्द् + णिच् + सन् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनिनिन्दयिषणम्
अनीयर्
अतिनिनिन्दयिषणीयः - अतिनिनिन्दयिषणीया
ण्वुल्
अतिनिनिन्दयिषकः - अतिनिनिन्दयिषिका
तुमुँन्
अतिनिनिन्दयिषयितुम्
तव्य
अतिनिनिन्दयिषयितव्यः - अतिनिनिन्दयिषयितव्या
तृच्
अतिनिनिन्दयिषयिता - अतिनिनिन्दयिषयित्री
ल्यप्
अतिनिनिन्दयिषय्य
क्तवतुँ
अतिनिनिन्दयिषितवान् - अतिनिनिन्दयिषितवती
क्त
अतिनिनिन्दयिषितः - अतिनिनिन्दयिषिता
शतृँ
अतिनिनिन्दयिषयन् - अतिनिनिन्दयिषयन्ती
शानच्
अतिनिनिन्दयिषयमाणः - अतिनिनिन्दयिषयमाणा
यत्
अतिनिनिन्दयिष्यः - अतिनिनिन्दयिष्या
अच्
अतिनिनिन्दयिषः - अतिनिनिन्दयिषा
अतिनिनिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः