कृदन्तरूपाणि - नि + निन्द् + णिच् + सन् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनिनिन्दयिषणम्
अनीयर्
निनिनिन्दयिषणीयः - निनिनिन्दयिषणीया
ण्वुल्
निनिनिन्दयिषकः - निनिनिन्दयिषिका
तुमुँन्
निनिनिन्दयिषयितुम्
तव्य
निनिनिन्दयिषयितव्यः - निनिनिन्दयिषयितव्या
तृच्
निनिनिन्दयिषयिता - निनिनिन्दयिषयित्री
ल्यप्
निनिनिन्दयिषय्य
क्तवतुँ
निनिनिन्दयिषितवान् - निनिनिन्दयिषितवती
क्त
निनिनिन्दयिषितः - निनिनिन्दयिषिता
शतृँ
निनिनिन्दयिषयन् - निनिनिन्दयिषयन्ती
शानच्
निनिनिन्दयिषयमाणः - निनिनिन्दयिषयमाणा
यत्
निनिनिन्दयिष्यः - निनिनिन्दयिष्या
अच्
निनिनिन्दयिषः - निनिनिन्दयिषा
निनिनिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः