कृदन्तरूपाणि - निन्द् + णिच् + सन् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनिन्दयिषणम्
अनीयर्
निनिन्दयिषणीयः - निनिन्दयिषणीया
ण्वुल्
निनिन्दयिषकः - निनिन्दयिषिका
तुमुँन्
निनिन्दयिषयितुम्
तव्य
निनिन्दयिषयितव्यः - निनिन्दयिषयितव्या
तृच्
निनिन्दयिषयिता - निनिन्दयिषयित्री
क्त्वा
निनिन्दयिषयित्वा
क्तवतुँ
निनिन्दयिषितवान् - निनिन्दयिषितवती
क्त
निनिन्दयिषितः - निनिन्दयिषिता
शतृँ
निनिन्दयिषयन् - निनिन्दयिषयन्ती
शानच्
निनिन्दयिषयमाणः - निनिन्दयिषयमाणा
यत्
निनिन्दयिष्यः - निनिन्दयिष्या
अच्
निनिन्दयिषः - निनिन्दयिषा
निनिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः