कृदन्तरूपाणि - परि + निन्द् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणिन्दनम् / परिनिन्दनम्
अनीयर्
परिणिन्दनीयः / परिनिन्दनीयः - परिणिन्दनीया / परिनिन्दनीया
ण्वुल्
परिणिन्दकः / परिनिन्दकः - परिणिन्दिका / परिनिन्दिका
तुमुँन्
परिणिन्दितुम् / परिनिन्दितुम्
तव्य
परिणिन्दितव्यः / परिनिन्दितव्यः - परिणिन्दितव्या / परिनिन्दितव्या
तृच्
परिणिन्दिता / परिनिन्दिता - परिणिन्दित्री / परिनिन्दित्री
ल्यप्
परिणिन्द्य / परिनिन्द्य
क्तवतुँ
परिणिन्दितवान् / परिनिन्दितवान् - परिणिन्दितवती / परिनिन्दितवती
क्त
परिणिन्दितः / परिनिन्दितः - परिणिन्दिता / परिनिन्दिता
शतृँ
परिणिन्दन् / परिनिन्दन् - परिणिन्दन्ती / परिनिन्दन्ती
ण्यत्
परिणिन्द्यः / परिनिन्द्यः - परिणिन्द्या / परिनिन्द्या
घञ्
परिणिन्दः / परिनिन्दः
परिणिन्दः / परिनिन्दः - परिणिन्दा / परिनिन्दा
परिणिन्दा / परिनिन्दा


सनादि प्रत्ययाः

उपसर्गाः