कृदन्तरूपाणि - परि + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितकनम्
अनीयर्
परितकनीयः - परितकनीया
ण्वुल्
परिताककः - परिताकिका
तुमुँन्
परितकितुम्
तव्य
परितकितव्यः - परितकितव्या
तृच्
परितकिता - परितकित्री
ल्यप्
परितक्य
क्तवतुँ
परितकितवान् - परितकितवती
क्त
परितकितः - परितकिता
शतृँ
परितकन् - परितकन्ती
यत्
परितक्यः - परितक्या
अच्
परितकः - परितका
घञ्
परिताकः
क्तिन्
परितक्तिः


सनादि प्रत्ययाः

उपसर्गाः