कृदन्तरूपाणि - सम् + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तकनम् / संतकनम्
अनीयर्
सन्तकनीयः / संतकनीयः - सन्तकनीया / संतकनीया
ण्वुल्
सन्ताककः / संताककः - सन्ताकिका / संताकिका
तुमुँन्
सन्तकितुम् / संतकितुम्
तव्य
सन्तकितव्यः / संतकितव्यः - सन्तकितव्या / संतकितव्या
तृच्
सन्तकिता / संतकिता - सन्तकित्री / संतकित्री
ल्यप्
सन्तक्य / संतक्य
क्तवतुँ
सन्तकितवान् / संतकितवान् - सन्तकितवती / संतकितवती
क्त
सन्तकितः / संतकितः - सन्तकिता / संतकिता
शतृँ
सन्तकन् / संतकन् - सन्तकन्ती / संतकन्ती
यत्
सन्तक्यः / संतक्यः - सन्तक्या / संतक्या
अच्
सन्तकः / संतकः - सन्तका - संतका
घञ्
सन्ताकः / संताकः
क्तिन्
सन्तक्तिः / संतक्तिः


सनादि प्रत्ययाः

उपसर्गाः