कृदन्तरूपाणि - वि + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितकनम्
अनीयर्
वितकनीयः - वितकनीया
ण्वुल्
विताककः - विताकिका
तुमुँन्
वितकितुम्
तव्य
वितकितव्यः - वितकितव्या
तृच्
वितकिता - वितकित्री
ल्यप्
वितक्य
क्तवतुँ
वितकितवान् - वितकितवती
क्त
वितकितः - वितकिता
शतृँ
वितकन् - वितकन्ती
यत्
वितक्यः - वितक्या
अच्
वितकः - वितका
घञ्
विताकः
क्तिन्
वितक्तिः


सनादि प्रत्ययाः

उपसर्गाः