कृदन्तरूपाणि - नि + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितकनम्
अनीयर्
नितकनीयः - नितकनीया
ण्वुल्
निताककः - निताकिका
तुमुँन्
नितकितुम्
तव्य
नितकितव्यः - नितकितव्या
तृच्
नितकिता - नितकित्री
ल्यप्
नितक्य
क्तवतुँ
नितकितवान् - नितकितवती
क्त
नितकितः - नितकिता
शतृँ
नितकन् - नितकन्ती
यत्
नितक्यः - नितक्या
अच्
नितकः - नितका
घञ्
निताकः
क्तिन्
नितक्तिः


सनादि प्रत्ययाः

उपसर्गाः