कृदन्तरूपाणि - निस् + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तकनम्
अनीयर्
निस्तकनीयः - निस्तकनीया
ण्वुल्
निस्ताककः - निस्ताकिका
तुमुँन्
निस्तकितुम्
तव्य
निस्तकितव्यः - निस्तकितव्या
तृच्
निस्तकिता - निस्तकित्री
ल्यप्
निस्तक्य
क्तवतुँ
निस्तकितवान् - निस्तकितवती
क्त
निस्तकितः - निस्तकिता
शतृँ
निस्तकन् - निस्तकन्ती
यत्
निस्तक्यः - निस्तक्या
अच्
निस्तकः - निस्तका
घञ्
निस्ताकः
क्तिन्
निस्तक्तिः


सनादि प्रत्ययाः

उपसर्गाः