कृदन्तरूपाणि - नि + तक् + णिच् - तकँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निताकनम्
अनीयर्
निताकनीयः - निताकनीया
ण्वुल्
निताककः - निताकिका
तुमुँन्
निताकयितुम्
तव्य
निताकयितव्यः - निताकयितव्या
तृच्
निताकयिता - निताकयित्री
ल्यप्
निताक्य
क्तवतुँ
निताकितवान् - निताकितवती
क्त
निताकितः - निताकिता
शतृँ
निताकयन् - निताकयन्ती
शानच्
निताकयमानः - निताकयमाना
यत्
निताक्यः - निताक्या
अच्
निताकः - निताका
युच्
निताकना


सनादि प्रत्ययाः

उपसर्गाः