कृदन्तरूपाणि - परि + तक् + यङ्लुक् + सन् - तकँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितातकिषणम्
अनीयर्
परितातकिषणीयः - परितातकिषणीया
ण्वुल्
परितातकिषकः - परितातकिषिका
तुमुँन्
परितातकिषितुम्
तव्य
परितातकिषितव्यः - परितातकिषितव्या
तृच्
परितातकिषिता - परितातकिषित्री
ल्यप्
परितातकिष्य
क्तवतुँ
परितातकिषितवान् - परितातकिषितवती
क्त
परितातकिषितः - परितातकिषिता
शतृँ
परितातकिषन् - परितातकिषन्ती
यत्
परितातकिष्यः - परितातकिष्या
अच्
परितातकिषः - परितातकिषा
घञ्
परितातकिषः
परितातकिषा


सनादि प्रत्ययाः

उपसर्गाः