कृदन्तरूपाणि - परा + निन्द् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणिन्दनम् / परानिन्दनम्
अनीयर्
पराणिन्दनीयः / परानिन्दनीयः - पराणिन्दनीया / परानिन्दनीया
ण्वुल्
पराणिन्दकः / परानिन्दकः - पराणिन्दिका / परानिन्दिका
तुमुँन्
पराणिन्दितुम् / परानिन्दितुम्
तव्य
पराणिन्दितव्यः / परानिन्दितव्यः - पराणिन्दितव्या / परानिन्दितव्या
तृच्
पराणिन्दिता / परानिन्दिता - पराणिन्दित्री / परानिन्दित्री
ल्यप्
पराणिन्द्य / परानिन्द्य
क्तवतुँ
पराणिन्दितवान् / परानिन्दितवान् - पराणिन्दितवती / परानिन्दितवती
क्त
पराणिन्दितः / परानिन्दितः - पराणिन्दिता / परानिन्दिता
शतृँ
पराणिन्दन् / परानिन्दन् - पराणिन्दन्ती / परानिन्दन्ती
ण्यत्
पराणिन्द्यः / परानिन्द्यः - पराणिन्द्या / परानिन्द्या
घञ्
पराणिन्दः / परानिन्दः
पराणिन्दः / परानिन्दः - पराणिन्दा / परानिन्दा
पराणिन्दा / परानिन्दा


सनादि प्रत्ययाः

उपसर्गाः