कृदन्तरूपाणि - उत् + निन्द् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्निन्दनम् / उद्निन्दनम्
अनीयर्
उन्निन्दनीयः / उद्निन्दनीयः - उन्निन्दनीया / उद्निन्दनीया
ण्वुल्
उन्निन्दकः / उद्निन्दकः - उन्निन्दिका / उद्निन्दिका
तुमुँन्
उन्निन्दितुम् / उद्निन्दितुम्
तव्य
उन्निन्दितव्यः / उद्निन्दितव्यः - उन्निन्दितव्या / उद्निन्दितव्या
तृच्
उन्निन्दिता / उद्निन्दिता - उन्निन्दित्री / उद्निन्दित्री
ल्यप्
उन्निन्द्य / उद्निन्द्य
क्तवतुँ
उन्निन्दितवान् / उद्निन्दितवान् - उन्निन्दितवती / उद्निन्दितवती
क्त
उन्निन्दितः / उद्निन्दितः - उन्निन्दिता / उद्निन्दिता
शतृँ
उन्निन्दन् / उद्निन्दन् - उन्निन्दन्ती / उद्निन्दन्ती
ण्यत्
उन्निन्द्यः / उद्निन्द्यः - उन्निन्द्या / उद्निन्द्या
घञ्
उन्निन्दः / उद्निन्दः
उन्निन्दः / उद्निन्दः - उन्निन्दा / उद्निन्दा
उन्निन्दा / उद्निन्दा


सनादि प्रत्ययाः

उपसर्गाः