कृदन्तरूपाणि - सम् + निन्द् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निन्दनम् / संनिन्दनम्
अनीयर्
सन्निन्दनीयः / संनिन्दनीयः - सन्निन्दनीया / संनिन्दनीया
ण्वुल्
सन्निन्दकः / संनिन्दकः - सन्निन्दिका / संनिन्दिका
तुमुँन्
सन्निन्दितुम् / संनिन्दितुम्
तव्य
सन्निन्दितव्यः / संनिन्दितव्यः - सन्निन्दितव्या / संनिन्दितव्या
तृच्
सन्निन्दिता / संनिन्दिता - सन्निन्दित्री / संनिन्दित्री
ल्यप्
सन्निन्द्य / संनिन्द्य
क्तवतुँ
सन्निन्दितवान् / संनिन्दितवान् - सन्निन्दितवती / संनिन्दितवती
क्त
सन्निन्दितः / संनिन्दितः - सन्निन्दिता / संनिन्दिता
शतृँ
सन्निन्दन् / संनिन्दन् - सन्निन्दन्ती / संनिन्दन्ती
ण्यत्
सन्निन्द्यः / संनिन्द्यः - सन्निन्द्या / संनिन्द्या
घञ्
सन्निन्दः / संनिन्दः
सन्निन्दः / संनिन्दः - सन्निन्दा / संनिन्दा
सन्निन्दा / संनिन्दा


सनादि प्रत्ययाः

उपसर्गाः