कृदन्तरूपाणि - प्र + निन्द् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणिन्दनम् / प्रनिन्दनम्
अनीयर्
प्रणिन्दनीयः / प्रनिन्दनीयः - प्रणिन्दनीया / प्रनिन्दनीया
ण्वुल्
प्रणिन्दकः / प्रनिन्दकः - प्रणिन्दिका / प्रनिन्दिका
तुमुँन्
प्रणिन्दितुम् / प्रनिन्दितुम्
तव्य
प्रणिन्दितव्यः / प्रनिन्दितव्यः - प्रणिन्दितव्या / प्रनिन्दितव्या
तृच्
प्रणिन्दिता / प्रनिन्दिता - प्रणिन्दित्री / प्रनिन्दित्री
ल्यप्
प्रणिन्द्य / प्रनिन्द्य
क्तवतुँ
प्रणिन्दितवान् / प्रनिन्दितवान् - प्रणिन्दितवती / प्रनिन्दितवती
क्त
प्रणिन्दितः / प्रनिन्दितः - प्रणिन्दिता / प्रनिन्दिता
शतृँ
प्रणिन्दन् / प्रनिन्दन् - प्रणिन्दन्ती / प्रनिन्दन्ती
ण्यत्
प्रणिन्द्यः / प्रनिन्द्यः - प्रणिन्द्या / प्रनिन्द्या
घञ्
प्रणिन्दः / प्रनिन्दः
प्रणिन्दः / प्रनिन्दः - प्रणिन्दा / प्रनिन्दा
प्रणिन्दा / प्रनिन्दा


सनादि प्रत्ययाः

उपसर्गाः