कृदन्तरूपाणि - निर् + सृज् + णिच्+सन् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिसर्जयिषणम् / निस्सिसर्जयिषणम्
अनीयर्
निःसिसर्जयिषणीयः / निस्सिसर्जयिषणीयः - निःसिसर्जयिषणीया / निस्सिसर्जयिषणीया
ण्वुल्
निःसिसर्जयिषकः / निस्सिसर्जयिषकः - निःसिसर्जयिषिका / निस्सिसर्जयिषिका
तुमुँन्
निःसिसर्जयिषितुम् / निस्सिसर्जयिषितुम्
तव्य
निःसिसर्जयिषितव्यः / निस्सिसर्जयिषितव्यः - निःसिसर्जयिषितव्या / निस्सिसर्जयिषितव्या
तृच्
निःसिसर्जयिषिता / निस्सिसर्जयिषिता - निःसिसर्जयिषित्री / निस्सिसर्जयिषित्री
ल्यप्
निःसिसर्जयिष्य / निस्सिसर्जयिष्य
क्तवतुँ
निःसिसर्जयिषितवान् / निस्सिसर्जयिषितवान् - निःसिसर्जयिषितवती / निस्सिसर्जयिषितवती
क्त
निःसिसर्जयिषितः / निस्सिसर्जयिषितः - निःसिसर्जयिषिता / निस्सिसर्जयिषिता
शतृँ
निःसिसर्जयिषन् / निस्सिसर्जयिषन् - निःसिसर्जयिषन्ती / निस्सिसर्जयिषन्ती
शानच्
निःसिसर्जयिषमाणः / निस्सिसर्जयिषमाणः - निःसिसर्जयिषमाणा / निस्सिसर्जयिषमाणा
यत्
निःसिसर्जयिष्यः / निस्सिसर्जयिष्यः - निःसिसर्जयिष्या / निस्सिसर्जयिष्या
अच्
निःसिसर्जयिषः / निस्सिसर्जयिषः - निःसिसर्जयिषा - निस्सिसर्जयिषा
घञ्
निःसिसर्जयिषः / निस्सिसर्जयिषः
निःसिसर्जयिषा / निस्सिसर्जयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः