कृदन्तरूपाणि - निर् + सृज् + सन् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिसृक्षणम् / निस्सिसृक्षणम्
अनीयर्
निःसिसृक्षणीयः / निस्सिसृक्षणीयः - निःसिसृक्षणीया / निस्सिसृक्षणीया
ण्वुल्
निःसिसृक्षकः / निस्सिसृक्षकः - निःसिसृक्षिका / निस्सिसृक्षिका
तुमुँन्
निःसिसृक्षितुम् / निस्सिसृक्षितुम्
तव्य
निःसिसृक्षितव्यः / निस्सिसृक्षितव्यः - निःसिसृक्षितव्या / निस्सिसृक्षितव्या
तृच्
निःसिसृक्षिता / निस्सिसृक्षिता - निःसिसृक्षित्री / निस्सिसृक्षित्री
ल्यप्
निःसिसृक्ष्य / निस्सिसृक्ष्य
क्तवतुँ
निःसिसृक्षितवान् / निस्सिसृक्षितवान् - निःसिसृक्षितवती / निस्सिसृक्षितवती
क्त
निःसिसृक्षितः / निस्सिसृक्षितः - निःसिसृक्षिता / निस्सिसृक्षिता
शतृँ
निःसिसृक्षन् / निस्सिसृक्षन् - निःसिसृक्षन्ती / निस्सिसृक्षन्ती
यत्
निःसिसृक्ष्यः / निस्सिसृक्ष्यः - निःसिसृक्ष्या / निस्सिसृक्ष्या
अच्
निःसिसृक्षः / निस्सिसृक्षः - निःसिसृक्षा - निस्सिसृक्षा
घञ्
निःसिसृक्षः / निस्सिसृक्षः
निःसिसृक्षा / निस्सिसृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः