कृदन्तरूपाणि - अनु + वि + सृज् + सन् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविसिसृक्षणम्
अनीयर्
अनुविसिसृक्षणीयः - अनुविसिसृक्षणीया
ण्वुल्
अनुविसिसृक्षकः - अनुविसिसृक्षिका
तुमुँन्
अनुविसिसृक्षितुम्
तव्य
अनुविसिसृक्षितव्यः - अनुविसिसृक्षितव्या
तृच्
अनुविसिसृक्षिता - अनुविसिसृक्षित्री
ल्यप्
अनुविसिसृक्ष्य
क्तवतुँ
अनुविसिसृक्षितवान् - अनुविसिसृक्षितवती
क्त
अनुविसिसृक्षितः - अनुविसिसृक्षिता
शतृँ
अनुविसिसृक्षन् - अनुविसिसृक्षन्ती
यत्
अनुविसिसृक्ष्यः - अनुविसिसृक्ष्या
अच्
अनुविसिसृक्षः - अनुविसिसृक्षा
घञ्
अनुविसिसृक्षः
अनुविसिसृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः