कृदन्तरूपाणि - अनु + वि + सृज् + यङ्लुक् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविसरीसर्जनम् / अनुविसरिसर्जनम् / अनुविसर्सर्जनम्
अनीयर्
अनुविसरीसर्जनीयः / अनुविसरिसर्जनीयः / अनुविसर्सर्जनीयः - अनुविसरीसर्जनीया / अनुविसरिसर्जनीया / अनुविसर्सर्जनीया
ण्वुल्
अनुविसरीसर्जकः / अनुविसरिसर्जकः / अनुविसर्सर्जकः - अनुविसरीसर्जिका / अनुविसरिसर्जिका / अनुविसर्सर्जिका
तुमुँन्
अनुविसरीसर्जितुम् / अनुविसरिसर्जितुम् / अनुविसर्सर्जितुम्
तव्य
अनुविसरीसर्जितव्यः / अनुविसरिसर्जितव्यः / अनुविसर्सर्जितव्यः - अनुविसरीसर्जितव्या / अनुविसरिसर्जितव्या / अनुविसर्सर्जितव्या
तृच्
अनुविसरीसर्जिता / अनुविसरिसर्जिता / अनुविसर्सर्जिता - अनुविसरीसर्जित्री / अनुविसरिसर्जित्री / अनुविसर्सर्जित्री
ल्यप्
अनुविसरीसृज्य / अनुविसरिसृज्य / अनुविसर्सृज्य
क्तवतुँ
अनुविसरीसृजितवान् / अनुविसरिसृजितवान् / अनुविसर्सृजितवान् - अनुविसरीसृजितवती / अनुविसरिसृजितवती / अनुविसर्सृजितवती
क्त
अनुविसरीसृजितः / अनुविसरिसृजितः / अनुविसर्सृजितः - अनुविसरीसृजिता / अनुविसरिसृजिता / अनुविसर्सृजिता
शतृँ
अनुविसरीसृजन् / अनुविसरिसृजन् / अनुविसर्सृजन् - अनुविसरीसृजती / अनुविसरिसृजती / अनुविसर्सृजती
क्यप्
अनुविसरीसृज्यः / अनुविसरिसृज्यः / अनुविसर्सृज्यः - अनुविसरीसृज्या / अनुविसरिसृज्या / अनुविसर्सृज्या
घञ्
अनुविसरीसर्जः / अनुविसरिसर्जः / अनुविसर्सर्जः
अनुविसरीसृजः / अनुविसरिसृजः / अनुविसर्सृजः - अनुविसरीसृजा / अनुविसरिसृजा / अनुविसर्सृजा
अनुविसरीसर्जा / अनुविसरिसर्जा / अनुविसर्सर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः