कृदन्तरूपाणि - सम् + सृज् + यङ्लुक् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसरीसर्जनम् / संसरिसर्जनम् / संसर्सर्जनम्
अनीयर्
संसरीसर्जनीयः / संसरिसर्जनीयः / संसर्सर्जनीयः - संसरीसर्जनीया / संसरिसर्जनीया / संसर्सर्जनीया
ण्वुल्
संसरीसर्जकः / संसरिसर्जकः / संसर्सर्जकः - संसरीसर्जिका / संसरिसर्जिका / संसर्सर्जिका
तुमुँन्
संसरीसर्जितुम् / संसरिसर्जितुम् / संसर्सर्जितुम्
तव्य
संसरीसर्जितव्यः / संसरिसर्जितव्यः / संसर्सर्जितव्यः - संसरीसर्जितव्या / संसरिसर्जितव्या / संसर्सर्जितव्या
तृच्
संसरीसर्जिता / संसरिसर्जिता / संसर्सर्जिता - संसरीसर्जित्री / संसरिसर्जित्री / संसर्सर्जित्री
ल्यप्
संसरीसृज्य / संसरिसृज्य / संसर्सृज्य
क्तवतुँ
संसरीसृजितवान् / संसरिसृजितवान् / संसर्सृजितवान् - संसरीसृजितवती / संसरिसृजितवती / संसर्सृजितवती
क्त
संसरीसृजितः / संसरिसृजितः / संसर्सृजितः - संसरीसृजिता / संसरिसृजिता / संसर्सृजिता
शतृँ
संसरीसृजन् / संसरिसृजन् / संसर्सृजन् - संसरीसृजती / संसरिसृजती / संसर्सृजती
क्यप्
संसरीसृज्यः / संसरिसृज्यः / संसर्सृज्यः - संसरीसृज्या / संसरिसृज्या / संसर्सृज्या
घञ्
संसरीसर्जः / संसरिसर्जः / संसर्सर्जः
संसरीसृजः / संसरिसृजः / संसर्सृजः - संसरीसृजा / संसरिसृजा / संसर्सृजा
संसरीसर्जा / संसरिसर्जा / संसर्सर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः