कृदन्तरूपाणि - सम् + सृज् + णिच्+सन् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसिसर्जयिषणम्
अनीयर्
संसिसर्जयिषणीयः - संसिसर्जयिषणीया
ण्वुल्
संसिसर्जयिषकः - संसिसर्जयिषिका
तुमुँन्
संसिसर्जयिषितुम्
तव्य
संसिसर्जयिषितव्यः - संसिसर्जयिषितव्या
तृच्
संसिसर्जयिषिता - संसिसर्जयिषित्री
ल्यप्
संसिसर्जयिष्य
क्तवतुँ
संसिसर्जयिषितवान् - संसिसर्जयिषितवती
क्त
संसिसर्जयिषितः - संसिसर्जयिषिता
शतृँ
संसिसर्जयिषन् - संसिसर्जयिषन्ती
शानच्
संसिसर्जयिषमाणः - संसिसर्जयिषमाणा
यत्
संसिसर्जयिष्यः - संसिसर्जयिष्या
अच्
संसिसर्जयिषः - संसिसर्जयिषा
घञ्
संसिसर्जयिषः
संसिसर्जयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः