कृदन्तरूपाणि - सृज् + णिच्+सन् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसर्जयिषणम्
अनीयर्
सिसर्जयिषणीयः - सिसर्जयिषणीया
ण्वुल्
सिसर्जयिषकः - सिसर्जयिषिका
तुमुँन्
सिसर्जयिषितुम्
तव्य
सिसर्जयिषितव्यः - सिसर्जयिषितव्या
तृच्
सिसर्जयिषिता - सिसर्जयिषित्री
क्त्वा
सिसर्जयिषित्वा
क्तवतुँ
सिसर्जयिषितवान् - सिसर्जयिषितवती
क्त
सिसर्जयिषितः - सिसर्जयिषिता
शतृँ
सिसर्जयिषन् - सिसर्जयिषन्ती
शानच्
सिसर्जयिषमाणः - सिसर्जयिषमाणा
यत्
सिसर्जयिष्यः - सिसर्जयिष्या
अच्
सिसर्जयिषः - सिसर्जयिषा
घञ्
सिसर्जयिषः
सिसर्जयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः