कृदन्तरूपाणि - सृज् + यङ्लुक् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरीसर्जनम् / सरिसर्जनम् / सर्सर्जनम्
अनीयर्
सरीसर्जनीयः / सरिसर्जनीयः / सर्सर्जनीयः - सरीसर्जनीया / सरिसर्जनीया / सर्सर्जनीया
ण्वुल्
सरीसर्जकः / सरिसर्जकः / सर्सर्जकः - सरीसर्जिका / सरिसर्जिका / सर्सर्जिका
तुमुँन्
सरीसर्जितुम् / सरिसर्जितुम् / सर्सर्जितुम्
तव्य
सरीसर्जितव्यः / सरिसर्जितव्यः / सर्सर्जितव्यः - सरीसर्जितव्या / सरिसर्जितव्या / सर्सर्जितव्या
तृच्
सरीसर्जिता / सरिसर्जिता / सर्सर्जिता - सरीसर्जित्री / सरिसर्जित्री / सर्सर्जित्री
क्त्वा
सरीसर्जित्वा / सरिसर्जित्वा / सर्सर्जित्वा
क्तवतुँ
सरीसृजितवान् / सरिसृजितवान् / सर्सृजितवान् - सरीसृजितवती / सरिसृजितवती / सर्सृजितवती
क्त
सरीसृजितः / सरिसृजितः / सर्सृजितः - सरीसृजिता / सरिसृजिता / सर्सृजिता
शतृँ
सरीसृजन् / सरिसृजन् / सर्सृजन् - सरीसृजती / सरिसृजती / सर्सृजती
क्यप्
सरीसृज्यः / सरिसृज्यः / सर्सृज्यः - सरीसृज्या / सरिसृज्या / सर्सृज्या
घञ्
सरीसर्जः / सरिसर्जः / सर्सर्जः
सरीसृजः / सरिसृजः / सर्सृजः - सरीसृजा / सरिसृजा / सर्सृजा
सरीसर्जा / सरिसर्जा / सर्सर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः