कृदन्तरूपाणि - उप + अव + सृज् + यङ्लुक् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपावसरीसर्जनम् / उपावसरिसर्जनम् / उपावसर्सर्जनम्
अनीयर्
उपावसरीसर्जनीयः / उपावसरिसर्जनीयः / उपावसर्सर्जनीयः - उपावसरीसर्जनीया / उपावसरिसर्जनीया / उपावसर्सर्जनीया
ण्वुल्
उपावसरीसर्जकः / उपावसरिसर्जकः / उपावसर्सर्जकः - उपावसरीसर्जिका / उपावसरिसर्जिका / उपावसर्सर्जिका
तुमुँन्
उपावसरीसर्जितुम् / उपावसरिसर्जितुम् / उपावसर्सर्जितुम्
तव्य
उपावसरीसर्जितव्यः / उपावसरिसर्जितव्यः / उपावसर्सर्जितव्यः - उपावसरीसर्जितव्या / उपावसरिसर्जितव्या / उपावसर्सर्जितव्या
तृच्
उपावसरीसर्जिता / उपावसरिसर्जिता / उपावसर्सर्जिता - उपावसरीसर्जित्री / उपावसरिसर्जित्री / उपावसर्सर्जित्री
ल्यप्
उपावसरीसृज्य / उपावसरिसृज्य / उपावसर्सृज्य
क्तवतुँ
उपावसरीसृजितवान् / उपावसरिसृजितवान् / उपावसर्सृजितवान् - उपावसरीसृजितवती / उपावसरिसृजितवती / उपावसर्सृजितवती
क्त
उपावसरीसृजितः / उपावसरिसृजितः / उपावसर्सृजितः - उपावसरीसृजिता / उपावसरिसृजिता / उपावसर्सृजिता
शतृँ
उपावसरीसृजन् / उपावसरिसृजन् / उपावसर्सृजन् - उपावसरीसृजती / उपावसरिसृजती / उपावसर्सृजती
क्यप्
उपावसरीसृज्यः / उपावसरिसृज्यः / उपावसर्सृज्यः - उपावसरीसृज्या / उपावसरिसृज्या / उपावसर्सृज्या
घञ्
उपावसरीसर्जः / उपावसरिसर्जः / उपावसर्सर्जः
उपावसरीसृजः / उपावसरिसृजः / उपावसर्सृजः - उपावसरीसृजा / उपावसरिसृजा / उपावसर्सृजा
उपावसरीसर्जा / उपावसरिसर्जा / उपावसर्सर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः