कृदन्तरूपाणि - निर् + सृज् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसर्जनम् / निस्सर्जनम्
अनीयर्
निःसर्जनीयः / निस्सर्जनीयः - निःसर्जनीया / निस्सर्जनीया
ण्वुल्
निःसर्जकः / निस्सर्जकः - निःसर्जिका / निस्सर्जिका
तुमुँन्
निःस्रष्टुम् / निस्स्रष्टुम्
तव्य
निःस्रष्टव्यः / निस्स्रष्टव्यः - निःस्रष्टव्या / निस्स्रष्टव्या
तृच्
निःस्रष्टा / निस्स्रष्टा - निःस्रष्ट्री / निस्स्रष्ट्री
ल्यप्
निःसृज्य / निस्सृज्य
क्तवतुँ
निःसृष्टवान् / निस्सृष्टवान् - निःसृष्टवती / निस्सृष्टवती
क्त
निःसृष्टः / निस्सृष्टः - निःसृष्टा / निस्सृष्टा
शतृँ
निःसृजन् / निस्सृजन् - निःसृजन्ती / निःसृजती / निस्सृजन्ती / निस्सृजती
क्यप्
निःसृज्यः / निस्सृज्यः - निःसृज्या / निस्सृज्या
घञ्
निःसर्गः / निस्सर्गः
निःसृजः / निस्सृजः - निःसृजा / निस्सृजा
क्तिन्
निःसृष्टिः / निस्सृष्टिः
अङ्
निःसृजा / निस्सृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः