कृदन्तरूपाणि - निर् + सृज् + णिच् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसर्जनम् / निस्सर्जनम्
अनीयर्
निःसर्जनीयः / निस्सर्जनीयः - निःसर्जनीया / निस्सर्जनीया
ण्वुल्
निःसर्जकः / निस्सर्जकः - निःसर्जिका / निस्सर्जिका
तुमुँन्
निःसर्जयितुम् / निस्सर्जयितुम्
तव्य
निःसर्जयितव्यः / निस्सर्जयितव्यः - निःसर्जयितव्या / निस्सर्जयितव्या
तृच्
निःसर्जयिता / निस्सर्जयिता - निःसर्जयित्री / निस्सर्जयित्री
ल्यप्
निःसर्ज्य / निस्सर्ज्य
क्तवतुँ
निःसर्जितवान् / निस्सर्जितवान् - निःसर्जितवती / निस्सर्जितवती
क्त
निःसर्जितः / निस्सर्जितः - निःसर्जिता / निस्सर्जिता
शतृँ
निःसर्जयन् / निस्सर्जयन् - निःसर्जयन्ती / निस्सर्जयन्ती
शानच्
निःसर्जयमानः / निस्सर्जयमानः - निःसर्जयमाना / निस्सर्जयमाना
यत्
निःसर्ज्यः / निस्सर्ज्यः - निःसर्ज्या / निस्सर्ज्या
अच्
निःसर्जः / निस्सर्जः - निःसर्जा - निस्सर्जा
युच्
निःसर्जना / निस्सर्जना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः