कृदन्तरूपाणि - निर् + बुक्क् + सन् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बुबुक्किषणम्
अनीयर्
निर्बुबुक्किषणीयः - निर्बुबुक्किषणीया
ण्वुल्
निर्बुबुक्किषकः - निर्बुबुक्किषिका
तुमुँन्
निर्बुबुक्किषितुम्
तव्य
निर्बुबुक्किषितव्यः - निर्बुबुक्किषितव्या
तृच्
निर्बुबुक्किषिता - निर्बुबुक्किषित्री
ल्यप्
निर्बुबुक्किष्य
क्तवतुँ
निर्बुबुक्किषितवान् - निर्बुबुक्किषितवती
क्त
निर्बुबुक्किषितः - निर्बुबुक्किषिता
शतृँ
निर्बुबुक्किषन् - निर्बुबुक्किषन्ती
यत्
निर्बुबुक्किष्यः - निर्बुबुक्किष्या
अच्
निर्बुबुक्किषः - निर्बुबुक्किषा
घञ्
निर्बुबुक्किषः
निर्बुबुक्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः