कृदन्तरूपाणि - उत् + बुक्क् + सन् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बुबुक्किषणम्
अनीयर्
उद्बुबुक्किषणीयः - उद्बुबुक्किषणीया
ण्वुल्
उद्बुबुक्किषकः - उद्बुबुक्किषिका
तुमुँन्
उद्बुबुक्किषितुम्
तव्य
उद्बुबुक्किषितव्यः - उद्बुबुक्किषितव्या
तृच्
उद्बुबुक्किषिता - उद्बुबुक्किषित्री
ल्यप्
उद्बुबुक्किष्य
क्तवतुँ
उद्बुबुक्किषितवान् - उद्बुबुक्किषितवती
क्त
उद्बुबुक्किषितः - उद्बुबुक्किषिता
शतृँ
उद्बुबुक्किषन् - उद्बुबुक्किषन्ती
यत्
उद्बुबुक्किष्यः - उद्बुबुक्किष्या
अच्
उद्बुबुक्किषः - उद्बुबुक्किषा
घञ्
उद्बुबुक्किषः
उद्बुबुक्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः