कृदन्तरूपाणि - अव + बुक्क् + सन् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबुबुक्किषणम्
अनीयर्
अवबुबुक्किषणीयः - अवबुबुक्किषणीया
ण्वुल्
अवबुबुक्किषकः - अवबुबुक्किषिका
तुमुँन्
अवबुबुक्किषितुम्
तव्य
अवबुबुक्किषितव्यः - अवबुबुक्किषितव्या
तृच्
अवबुबुक्किषिता - अवबुबुक्किषित्री
ल्यप्
अवबुबुक्किष्य
क्तवतुँ
अवबुबुक्किषितवान् - अवबुबुक्किषितवती
क्त
अवबुबुक्किषितः - अवबुबुक्किषिता
शतृँ
अवबुबुक्किषन् - अवबुबुक्किषन्ती
यत्
अवबुबुक्किष्यः - अवबुबुक्किष्या
अच्
अवबुबुक्किषः - अवबुबुक्किषा
घञ्
अवबुबुक्किषः
अवबुबुक्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः